गेवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेवितव्यः
गेवितव्यौ
गेवितव्याः
सम्बोधन
गेवितव्य
गेवितव्यौ
गेवितव्याः
द्वितीया
गेवितव्यम्
गेवितव्यौ
गेवितव्यान्
तृतीया
गेवितव्येन
गेवितव्याभ्याम्
गेवितव्यैः
चतुर्थी
गेवितव्याय
गेवितव्याभ्याम्
गेवितव्येभ्यः
पञ्चमी
गेवितव्यात् / गेवितव्याद्
गेवितव्याभ्याम्
गेवितव्येभ्यः
षष्ठी
गेवितव्यस्य
गेवितव्ययोः
गेवितव्यानाम्
सप्तमी
गेवितव्ये
गेवितव्ययोः
गेवितव्येषु
 
एक
द्वि
बहु
प्रथमा
गेवितव्यः
गेवितव्यौ
गेवितव्याः
सम्बोधन
गेवितव्य
गेवितव्यौ
गेवितव्याः
द्वितीया
गेवितव्यम्
गेवितव्यौ
गेवितव्यान्
तृतीया
गेवितव्येन
गेवितव्याभ्याम्
गेवितव्यैः
चतुर्थी
गेवितव्याय
गेवितव्याभ्याम्
गेवितव्येभ्यः
पञ्चमी
गेवितव्यात् / गेवितव्याद्
गेवितव्याभ्याम्
गेवितव्येभ्यः
षष्ठी
गेवितव्यस्य
गेवितव्ययोः
गेवितव्यानाम्
सप्तमी
गेवितव्ये
गेवितव्ययोः
गेवितव्येषु


अन्याः