गेवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेवमानः
गेवमानौ
गेवमानाः
सम्बोधन
गेवमान
गेवमानौ
गेवमानाः
द्वितीया
गेवमानम्
गेवमानौ
गेवमानान्
तृतीया
गेवमानेन
गेवमानाभ्याम्
गेवमानैः
चतुर्थी
गेवमानाय
गेवमानाभ्याम्
गेवमानेभ्यः
पञ्चमी
गेवमानात् / गेवमानाद्
गेवमानाभ्याम्
गेवमानेभ्यः
षष्ठी
गेवमानस्य
गेवमानयोः
गेवमानानाम्
सप्तमी
गेवमाने
गेवमानयोः
गेवमानेषु
 
एक
द्वि
बहु
प्रथमा
गेवमानः
गेवमानौ
गेवमानाः
सम्बोधन
गेवमान
गेवमानौ
गेवमानाः
द्वितीया
गेवमानम्
गेवमानौ
गेवमानान्
तृतीया
गेवमानेन
गेवमानाभ्याम्
गेवमानैः
चतुर्थी
गेवमानाय
गेवमानाभ्याम्
गेवमानेभ्यः
पञ्चमी
गेवमानात् / गेवमानाद्
गेवमानाभ्याम्
गेवमानेभ्यः
षष्ठी
गेवमानस्य
गेवमानयोः
गेवमानानाम्
सप्तमी
गेवमाने
गेवमानयोः
गेवमानेषु


अन्याः