गेवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेवनीयः
गेवनीयौ
गेवनीयाः
सम्बोधन
गेवनीय
गेवनीयौ
गेवनीयाः
द्वितीया
गेवनीयम्
गेवनीयौ
गेवनीयान्
तृतीया
गेवनीयेन
गेवनीयाभ्याम्
गेवनीयैः
चतुर्थी
गेवनीयाय
गेवनीयाभ्याम्
गेवनीयेभ्यः
पञ्चमी
गेवनीयात् / गेवनीयाद्
गेवनीयाभ्याम्
गेवनीयेभ्यः
षष्ठी
गेवनीयस्य
गेवनीययोः
गेवनीयानाम्
सप्तमी
गेवनीये
गेवनीययोः
गेवनीयेषु
 
एक
द्वि
बहु
प्रथमा
गेवनीयः
गेवनीयौ
गेवनीयाः
सम्बोधन
गेवनीय
गेवनीयौ
गेवनीयाः
द्वितीया
गेवनीयम्
गेवनीयौ
गेवनीयान्
तृतीया
गेवनीयेन
गेवनीयाभ्याम्
गेवनीयैः
चतुर्थी
गेवनीयाय
गेवनीयाभ्याम्
गेवनीयेभ्यः
पञ्चमी
गेवनीयात् / गेवनीयाद्
गेवनीयाभ्याम्
गेवनीयेभ्यः
षष्ठी
गेवनीयस्य
गेवनीययोः
गेवनीयानाम्
सप्तमी
गेवनीये
गेवनीययोः
गेवनीयेषु


अन्याः