गेवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेवकः
गेवकौ
गेवकाः
सम्बोधन
गेवक
गेवकौ
गेवकाः
द्वितीया
गेवकम्
गेवकौ
गेवकान्
तृतीया
गेवकेन
गेवकाभ्याम्
गेवकैः
चतुर्थी
गेवकाय
गेवकाभ्याम्
गेवकेभ्यः
पञ्चमी
गेवकात् / गेवकाद्
गेवकाभ्याम्
गेवकेभ्यः
षष्ठी
गेवकस्य
गेवकयोः
गेवकानाम्
सप्तमी
गेवके
गेवकयोः
गेवकेषु
 
एक
द्वि
बहु
प्रथमा
गेवकः
गेवकौ
गेवकाः
सम्बोधन
गेवक
गेवकौ
गेवकाः
द्वितीया
गेवकम्
गेवकौ
गेवकान्
तृतीया
गेवकेन
गेवकाभ्याम्
गेवकैः
चतुर्थी
गेवकाय
गेवकाभ्याम्
गेवकेभ्यः
पञ्चमी
गेवकात् / गेवकाद्
गेवकाभ्याम्
गेवकेभ्यः
षष्ठी
गेवकस्य
गेवकयोः
गेवकानाम्
सप्तमी
गेवके
गेवकयोः
गेवकेषु


अन्याः