गेपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेपितः
गेपितौ
गेपिताः
सम्बोधन
गेपित
गेपितौ
गेपिताः
द्वितीया
गेपितम्
गेपितौ
गेपितान्
तृतीया
गेपितेन
गेपिताभ्याम्
गेपितैः
चतुर्थी
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
पञ्चमी
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
षष्ठी
गेपितस्य
गेपितयोः
गेपितानाम्
सप्तमी
गेपिते
गेपितयोः
गेपितेषु
 
एक
द्वि
बहु
प्रथमा
गेपितः
गेपितौ
गेपिताः
सम्बोधन
गेपित
गेपितौ
गेपिताः
द्वितीया
गेपितम्
गेपितौ
गेपितान्
तृतीया
गेपितेन
गेपिताभ्याम्
गेपितैः
चतुर्थी
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
पञ्चमी
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
षष्ठी
गेपितस्य
गेपितयोः
गेपितानाम्
सप्तमी
गेपिते
गेपितयोः
गेपितेषु


अन्याः