गेपनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेपनीयः
गेपनीयौ
गेपनीयाः
सम्बोधन
गेपनीय
गेपनीयौ
गेपनीयाः
द्वितीया
गेपनीयम्
गेपनीयौ
गेपनीयान्
तृतीया
गेपनीयेन
गेपनीयाभ्याम्
गेपनीयैः
चतुर्थी
गेपनीयाय
गेपनीयाभ्याम्
गेपनीयेभ्यः
पञ्चमी
गेपनीयात् / गेपनीयाद्
गेपनीयाभ्याम्
गेपनीयेभ्यः
षष्ठी
गेपनीयस्य
गेपनीययोः
गेपनीयानाम्
सप्तमी
गेपनीये
गेपनीययोः
गेपनीयेषु
 
एक
द्वि
बहु
प्रथमा
गेपनीयः
गेपनीयौ
गेपनीयाः
सम्बोधन
गेपनीय
गेपनीयौ
गेपनीयाः
द्वितीया
गेपनीयम्
गेपनीयौ
गेपनीयान्
तृतीया
गेपनीयेन
गेपनीयाभ्याम्
गेपनीयैः
चतुर्थी
गेपनीयाय
गेपनीयाभ्याम्
गेपनीयेभ्यः
पञ्चमी
गेपनीयात् / गेपनीयाद्
गेपनीयाभ्याम्
गेपनीयेभ्यः
षष्ठी
गेपनीयस्य
गेपनीययोः
गेपनीयानाम्
सप्तमी
गेपनीये
गेपनीययोः
गेपनीयेषु


अन्याः