गृह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृह्यः
गृह्यौ
गृह्याः
सम्बोधन
गृह्य
गृह्यौ
गृह्याः
द्वितीया
गृह्यम्
गृह्यौ
गृह्यान्
तृतीया
गृह्येण
गृह्याभ्याम्
गृह्यैः
चतुर्थी
गृह्याय
गृह्याभ्याम्
गृह्येभ्यः
पञ्चमी
गृह्यात् / गृह्याद्
गृह्याभ्याम्
गृह्येभ्यः
षष्ठी
गृह्यस्य
गृह्ययोः
गृह्याणाम्
सप्तमी
गृह्ये
गृह्ययोः
गृह्येषु
 
एक
द्वि
बहु
प्रथमा
गृह्यः
गृह्यौ
गृह्याः
सम्बोधन
गृह्य
गृह्यौ
गृह्याः
द्वितीया
गृह्यम्
गृह्यौ
गृह्यान्
तृतीया
गृह्येण
गृह्याभ्याम्
गृह्यैः
चतुर्थी
गृह्याय
गृह्याभ्याम्
गृह्येभ्यः
पञ्चमी
गृह्यात् / गृह्याद्
गृह्याभ्याम्
गृह्येभ्यः
षष्ठी
गृह्यस्य
गृह्ययोः
गृह्याणाम्
सप्तमी
गृह्ये
गृह्ययोः
गृह्येषु


अन्याः