गृहमेध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृहमेध्यः
गृहमेध्यौ
गृहमेध्याः
सम्बोधन
गृहमेध्य
गृहमेध्यौ
गृहमेध्याः
द्वितीया
गृहमेध्यम्
गृहमेध्यौ
गृहमेध्यान्
तृतीया
गृहमेध्येन
गृहमेध्याभ्याम्
गृहमेध्यैः
चतुर्थी
गृहमेध्याय
गृहमेध्याभ्याम्
गृहमेध्येभ्यः
पञ्चमी
गृहमेध्यात् / गृहमेध्याद्
गृहमेध्याभ्याम्
गृहमेध्येभ्यः
षष्ठी
गृहमेध्यस्य
गृहमेध्ययोः
गृहमेध्यानाम्
सप्तमी
गृहमेध्ये
गृहमेध्ययोः
गृहमेध्येषु
 
एक
द्वि
बहु
प्रथमा
गृहमेध्यः
गृहमेध्यौ
गृहमेध्याः
सम्बोधन
गृहमेध्य
गृहमेध्यौ
गृहमेध्याः
द्वितीया
गृहमेध्यम्
गृहमेध्यौ
गृहमेध्यान्
तृतीया
गृहमेध्येन
गृहमेध्याभ्याम्
गृहमेध्यैः
चतुर्थी
गृहमेध्याय
गृहमेध्याभ्याम्
गृहमेध्येभ्यः
पञ्चमी
गृहमेध्यात् / गृहमेध्याद्
गृहमेध्याभ्याम्
गृहमेध्येभ्यः
षष्ठी
गृहमेध्यस्य
गृहमेध्ययोः
गृहमेध्यानाम्
सप्तमी
गृहमेध्ये
गृहमेध्ययोः
गृहमेध्येषु


अन्याः