गृहमेधीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृहमेधीयः
गृहमेधीयौ
गृहमेधीयाः
सम्बोधन
गृहमेधीय
गृहमेधीयौ
गृहमेधीयाः
द्वितीया
गृहमेधीयम्
गृहमेधीयौ
गृहमेधीयान्
तृतीया
गृहमेधीयेन
गृहमेधीयाभ्याम्
गृहमेधीयैः
चतुर्थी
गृहमेधीयाय
गृहमेधीयाभ्याम्
गृहमेधीयेभ्यः
पञ्चमी
गृहमेधीयात् / गृहमेधीयाद्
गृहमेधीयाभ्याम्
गृहमेधीयेभ्यः
षष्ठी
गृहमेधीयस्य
गृहमेधीययोः
गृहमेधीयानाम्
सप्तमी
गृहमेधीये
गृहमेधीययोः
गृहमेधीयेषु
 
एक
द्वि
बहु
प्रथमा
गृहमेधीयः
गृहमेधीयौ
गृहमेधीयाः
सम्बोधन
गृहमेधीय
गृहमेधीयौ
गृहमेधीयाः
द्वितीया
गृहमेधीयम्
गृहमेधीयौ
गृहमेधीयान्
तृतीया
गृहमेधीयेन
गृहमेधीयाभ्याम्
गृहमेधीयैः
चतुर्थी
गृहमेधीयाय
गृहमेधीयाभ्याम्
गृहमेधीयेभ्यः
पञ्चमी
गृहमेधीयात् / गृहमेधीयाद्
गृहमेधीयाभ्याम्
गृहमेधीयेभ्यः
षष्ठी
गृहमेधीयस्य
गृहमेधीययोः
गृहमेधीयानाम्
सप्तमी
गृहमेधीये
गृहमेधीययोः
गृहमेधीयेषु


अन्याः