गृहमेधीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृहमेधीयम्
गृहमेधीये
गृहमेधीयानि
सम्बोधन
गृहमेधीय
गृहमेधीये
गृहमेधीयानि
द्वितीया
गृहमेधीयम्
गृहमेधीये
गृहमेधीयानि
तृतीया
गृहमेधीयेन
गृहमेधीयाभ्याम्
गृहमेधीयैः
चतुर्थी
गृहमेधीयाय
गृहमेधीयाभ्याम्
गृहमेधीयेभ्यः
पञ्चमी
गृहमेधीयात् / गृहमेधीयाद्
गृहमेधीयाभ्याम्
गृहमेधीयेभ्यः
षष्ठी
गृहमेधीयस्य
गृहमेधीययोः
गृहमेधीयानाम्
सप्तमी
गृहमेधीये
गृहमेधीययोः
गृहमेधीयेषु
 
एक
द्वि
बहु
प्रथमा
गृहमेधीयम्
गृहमेधीये
गृहमेधीयानि
सम्बोधन
गृहमेधीय
गृहमेधीये
गृहमेधीयानि
द्वितीया
गृहमेधीयम्
गृहमेधीये
गृहमेधीयानि
तृतीया
गृहमेधीयेन
गृहमेधीयाभ्याम्
गृहमेधीयैः
चतुर्थी
गृहमेधीयाय
गृहमेधीयाभ्याम्
गृहमेधीयेभ्यः
पञ्चमी
गृहमेधीयात् / गृहमेधीयाद्
गृहमेधीयाभ्याम्
गृहमेधीयेभ्यः
षष्ठी
गृहमेधीयस्य
गृहमेधीययोः
गृहमेधीयानाम्
सप्तमी
गृहमेधीये
गृहमेधीययोः
गृहमेधीयेषु


अन्याः