गृद्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृद्धः
गृद्धौ
गृद्धाः
सम्बोधन
गृद्ध
गृद्धौ
गृद्धाः
द्वितीया
गृद्धम्
गृद्धौ
गृद्धान्
तृतीया
गृद्धेन
गृद्धाभ्याम्
गृद्धैः
चतुर्थी
गृद्धाय
गृद्धाभ्याम्
गृद्धेभ्यः
पञ्चमी
गृद्धात् / गृद्धाद्
गृद्धाभ्याम्
गृद्धेभ्यः
षष्ठी
गृद्धस्य
गृद्धयोः
गृद्धानाम्
सप्तमी
गृद्धे
गृद्धयोः
गृद्धेषु
 
एक
द्वि
बहु
प्रथमा
गृद्धः
गृद्धौ
गृद्धाः
सम्बोधन
गृद्ध
गृद्धौ
गृद्धाः
द्वितीया
गृद्धम्
गृद्धौ
गृद्धान्
तृतीया
गृद्धेन
गृद्धाभ्याम्
गृद्धैः
चतुर्थी
गृद्धाय
गृद्धाभ्याम्
गृद्धेभ्यः
पञ्चमी
गृद्धात् / गृद्धाद्
गृद्धाभ्याम्
गृद्धेभ्यः
षष्ठी
गृद्धस्य
गृद्धयोः
गृद्धानाम्
सप्तमी
गृद्धे
गृद्धयोः
गृद्धेषु


अन्याः