गृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृतः
गृतौ
गृताः
सम्बोधन
गृत
गृतौ
गृताः
द्वितीया
गृतम्
गृतौ
गृतान्
तृतीया
गृतेन
गृताभ्याम्
गृतैः
चतुर्थी
गृताय
गृताभ्याम्
गृतेभ्यः
पञ्चमी
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
षष्ठी
गृतस्य
गृतयोः
गृतानाम्
सप्तमी
गृते
गृतयोः
गृतेषु
 
एक
द्वि
बहु
प्रथमा
गृतः
गृतौ
गृताः
सम्बोधन
गृत
गृतौ
गृताः
द्वितीया
गृतम्
गृतौ
गृतान्
तृतीया
गृतेन
गृताभ्याम्
गृतैः
चतुर्थी
गृताय
गृताभ्याम्
गृतेभ्यः
पञ्चमी
गृतात् / गृताद्
गृताभ्याम्
गृतेभ्यः
षष्ठी
गृतस्य
गृतयोः
गृतानाम्
सप्तमी
गृते
गृतयोः
गृतेषु


अन्याः