गृढ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृढः
गृढौ
गृढाः
सम्बोधन
गृढ
गृढौ
गृढाः
द्वितीया
गृढम्
गृढौ
गृढान्
तृतीया
गृढेन
गृढाभ्याम्
गृढैः
चतुर्थी
गृढाय
गृढाभ्याम्
गृढेभ्यः
पञ्चमी
गृढात् / गृढाद्
गृढाभ्याम्
गृढेभ्यः
षष्ठी
गृढस्य
गृढयोः
गृढानाम्
सप्तमी
गृढे
गृढयोः
गृढेषु
 
एक
द्वि
बहु
प्रथमा
गृढः
गृढौ
गृढाः
सम्बोधन
गृढ
गृढौ
गृढाः
द्वितीया
गृढम्
गृढौ
गृढान्
तृतीया
गृढेन
गृढाभ्याम्
गृढैः
चतुर्थी
गृढाय
गृढाभ्याम्
गृढेभ्यः
पञ्चमी
गृढात् / गृढाद्
गृढाभ्याम्
गृढेभ्यः
षष्ठी
गृढस्य
गृढयोः
गृढानाम्
सप्तमी
गृढे
गृढयोः
गृढेषु


अन्याः