गृञ्ज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृञ्ज्यः
गृञ्ज्यौ
गृञ्ज्याः
सम्बोधन
गृञ्ज्य
गृञ्ज्यौ
गृञ्ज्याः
द्वितीया
गृञ्ज्यम्
गृञ्ज्यौ
गृञ्ज्यान्
तृतीया
गृञ्ज्येन
गृञ्ज्याभ्याम्
गृञ्ज्यैः
चतुर्थी
गृञ्ज्याय
गृञ्ज्याभ्याम्
गृञ्ज्येभ्यः
पञ्चमी
गृञ्ज्यात् / गृञ्ज्याद्
गृञ्ज्याभ्याम्
गृञ्ज्येभ्यः
षष्ठी
गृञ्ज्यस्य
गृञ्ज्ययोः
गृञ्ज्यानाम्
सप्तमी
गृञ्ज्ये
गृञ्ज्ययोः
गृञ्ज्येषु
 
एक
द्वि
बहु
प्रथमा
गृञ्ज्यः
गृञ्ज्यौ
गृञ्ज्याः
सम्बोधन
गृञ्ज्य
गृञ्ज्यौ
गृञ्ज्याः
द्वितीया
गृञ्ज्यम्
गृञ्ज्यौ
गृञ्ज्यान्
तृतीया
गृञ्ज्येन
गृञ्ज्याभ्याम्
गृञ्ज्यैः
चतुर्थी
गृञ्ज्याय
गृञ्ज्याभ्याम्
गृञ्ज्येभ्यः
पञ्चमी
गृञ्ज्यात् / गृञ्ज्याद्
गृञ्ज्याभ्याम्
गृञ्ज्येभ्यः
षष्ठी
गृञ्ज्यस्य
गृञ्ज्ययोः
गृञ्ज्यानाम्
सप्तमी
गृञ्ज्ये
गृञ्ज्ययोः
गृञ्ज्येषु


अन्याः