गृञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृञ्जितः
गृञ्जितौ
गृञ्जिताः
सम्बोधन
गृञ्जित
गृञ्जितौ
गृञ्जिताः
द्वितीया
गृञ्जितम्
गृञ्जितौ
गृञ्जितान्
तृतीया
गृञ्जितेन
गृञ्जिताभ्याम्
गृञ्जितैः
चतुर्थी
गृञ्जिताय
गृञ्जिताभ्याम्
गृञ्जितेभ्यः
पञ्चमी
गृञ्जितात् / गृञ्जिताद्
गृञ्जिताभ्याम्
गृञ्जितेभ्यः
षष्ठी
गृञ्जितस्य
गृञ्जितयोः
गृञ्जितानाम्
सप्तमी
गृञ्जिते
गृञ्जितयोः
गृञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
गृञ्जितः
गृञ्जितौ
गृञ्जिताः
सम्बोधन
गृञ्जित
गृञ्जितौ
गृञ्जिताः
द्वितीया
गृञ्जितम्
गृञ्जितौ
गृञ्जितान्
तृतीया
गृञ्जितेन
गृञ्जिताभ्याम्
गृञ्जितैः
चतुर्थी
गृञ्जिताय
गृञ्जिताभ्याम्
गृञ्जितेभ्यः
पञ्चमी
गृञ्जितात् / गृञ्जिताद्
गृञ्जिताभ्याम्
गृञ्जितेभ्यः
षष्ठी
गृञ्जितस्य
गृञ्जितयोः
गृञ्जितानाम्
सप्तमी
गृञ्जिते
गृञ्जितयोः
गृञ्जितेषु


अन्याः