गृज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृजः
गृजौ
गृजाः
सम्बोधन
गृज
गृजौ
गृजाः
द्वितीया
गृजम्
गृजौ
गृजान्
तृतीया
गृजेन
गृजाभ्याम्
गृजैः
चतुर्थी
गृजाय
गृजाभ्याम्
गृजेभ्यः
पञ्चमी
गृजात् / गृजाद्
गृजाभ्याम्
गृजेभ्यः
षष्ठी
गृजस्य
गृजयोः
गृजानाम्
सप्तमी
गृजे
गृजयोः
गृजेषु
 
एक
द्वि
बहु
प्रथमा
गृजः
गृजौ
गृजाः
सम्बोधन
गृज
गृजौ
गृजाः
द्वितीया
गृजम्
गृजौ
गृजान्
तृतीया
गृजेन
गृजाभ्याम्
गृजैः
चतुर्थी
गृजाय
गृजाभ्याम्
गृजेभ्यः
पञ्चमी
गृजात् / गृजाद्
गृजाभ्याम्
गृजेभ्यः
षष्ठी
गृजस्य
गृजयोः
गृजानाम्
सप्तमी
गृजे
गृजयोः
गृजेषु


अन्याः