गृज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृज्यः
गृज्यौ
गृज्याः
सम्बोधन
गृज्य
गृज्यौ
गृज्याः
द्वितीया
गृज्यम्
गृज्यौ
गृज्यान्
तृतीया
गृज्येन
गृज्याभ्याम्
गृज्यैः
चतुर्थी
गृज्याय
गृज्याभ्याम्
गृज्येभ्यः
पञ्चमी
गृज्यात् / गृज्याद्
गृज्याभ्याम्
गृज्येभ्यः
षष्ठी
गृज्यस्य
गृज्ययोः
गृज्यानाम्
सप्तमी
गृज्ये
गृज्ययोः
गृज्येषु
 
एक
द्वि
बहु
प्रथमा
गृज्यः
गृज्यौ
गृज्याः
सम्बोधन
गृज्य
गृज्यौ
गृज्याः
द्वितीया
गृज्यम्
गृज्यौ
गृज्यान्
तृतीया
गृज्येन
गृज्याभ्याम्
गृज्यैः
चतुर्थी
गृज्याय
गृज्याभ्याम्
गृज्येभ्यः
पञ्चमी
गृज्यात् / गृज्याद्
गृज्याभ्याम्
गृज्येभ्यः
षष्ठी
गृज्यस्य
गृज्ययोः
गृज्यानाम्
सप्तमी
गृज्ये
गृज्ययोः
गृज्येषु


अन्याः