गूहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूहितव्यः
गूहितव्यौ
गूहितव्याः
सम्बोधन
गूहितव्य
गूहितव्यौ
गूहितव्याः
द्वितीया
गूहितव्यम्
गूहितव्यौ
गूहितव्यान्
तृतीया
गूहितव्येन
गूहितव्याभ्याम्
गूहितव्यैः
चतुर्थी
गूहितव्याय
गूहितव्याभ्याम्
गूहितव्येभ्यः
पञ्चमी
गूहितव्यात् / गूहितव्याद्
गूहितव्याभ्याम्
गूहितव्येभ्यः
षष्ठी
गूहितव्यस्य
गूहितव्ययोः
गूहितव्यानाम्
सप्तमी
गूहितव्ये
गूहितव्ययोः
गूहितव्येषु
 
एक
द्वि
बहु
प्रथमा
गूहितव्यः
गूहितव्यौ
गूहितव्याः
सम्बोधन
गूहितव्य
गूहितव्यौ
गूहितव्याः
द्वितीया
गूहितव्यम्
गूहितव्यौ
गूहितव्यान्
तृतीया
गूहितव्येन
गूहितव्याभ्याम्
गूहितव्यैः
चतुर्थी
गूहितव्याय
गूहितव्याभ्याम्
गूहितव्येभ्यः
पञ्चमी
गूहितव्यात् / गूहितव्याद्
गूहितव्याभ्याम्
गूहितव्येभ्यः
षष्ठी
गूहितव्यस्य
गूहितव्ययोः
गूहितव्यानाम्
सप्तमी
गूहितव्ये
गूहितव्ययोः
गूहितव्येषु


अन्याः