गूर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूरः
गूरौ
गूराः
सम्बोधन
गूर
गूरौ
गूराः
द्वितीया
गूरम्
गूरौ
गूरान्
तृतीया
गूरेण
गूराभ्याम्
गूरैः
चतुर्थी
गूराय
गूराभ्याम्
गूरेभ्यः
पञ्चमी
गूरात् / गूराद्
गूराभ्याम्
गूरेभ्यः
षष्ठी
गूरस्य
गूरयोः
गूराणाम्
सप्तमी
गूरे
गूरयोः
गूरेषु
 
एक
द्वि
बहु
प्रथमा
गूरः
गूरौ
गूराः
सम्बोधन
गूर
गूरौ
गूराः
द्वितीया
गूरम्
गूरौ
गूरान्
तृतीया
गूरेण
गूराभ्याम्
गूरैः
चतुर्थी
गूराय
गूराभ्याम्
गूरेभ्यः
पञ्चमी
गूरात् / गूराद्
गूराभ्याम्
गूरेभ्यः
षष्ठी
गूरस्य
गूरयोः
गूराणाम्
सप्तमी
गूरे
गूरयोः
गूरेषु


अन्याः