गूर्व शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्वः
गूर्वौ
गूर्वाः
सम्बोधन
गूर्व
गूर्वौ
गूर्वाः
द्वितीया
गूर्वम्
गूर्वौ
गूर्वान्
तृतीया
गूर्वेण
गूर्वाभ्याम्
गूर्वैः
चतुर्थी
गूर्वाय
गूर्वाभ्याम्
गूर्वेभ्यः
पञ्चमी
गूर्वात् / गूर्वाद्
गूर्वाभ्याम्
गूर्वेभ्यः
षष्ठी
गूर्वस्य
गूर्वयोः
गूर्वाणाम्
सप्तमी
गूर्वे
गूर्वयोः
गूर्वेषु
 
एक
द्वि
बहु
प्रथमा
गूर्वः
गूर्वौ
गूर्वाः
सम्बोधन
गूर्व
गूर्वौ
गूर्वाः
द्वितीया
गूर्वम्
गूर्वौ
गूर्वान्
तृतीया
गूर्वेण
गूर्वाभ्याम्
गूर्वैः
चतुर्थी
गूर्वाय
गूर्वाभ्याम्
गूर्वेभ्यः
पञ्चमी
गूर्वात् / गूर्वाद्
गूर्वाभ्याम्
गूर्वेभ्यः
षष्ठी
गूर्वस्य
गूर्वयोः
गूर्वाणाम्
सप्तमी
गूर्वे
गूर्वयोः
गूर्वेषु


अन्याः