गूर्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्वितव्यः
गूर्वितव्यौ
गूर्वितव्याः
सम्बोधन
गूर्वितव्य
गूर्वितव्यौ
गूर्वितव्याः
द्वितीया
गूर्वितव्यम्
गूर्वितव्यौ
गूर्वितव्यान्
तृतीया
गूर्वितव्येन
गूर्वितव्याभ्याम्
गूर्वितव्यैः
चतुर्थी
गूर्वितव्याय
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
पञ्चमी
गूर्वितव्यात् / गूर्वितव्याद्
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
षष्ठी
गूर्वितव्यस्य
गूर्वितव्ययोः
गूर्वितव्यानाम्
सप्तमी
गूर्वितव्ये
गूर्वितव्ययोः
गूर्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
गूर्वितव्यः
गूर्वितव्यौ
गूर्वितव्याः
सम्बोधन
गूर्वितव्य
गूर्वितव्यौ
गूर्वितव्याः
द्वितीया
गूर्वितव्यम्
गूर्वितव्यौ
गूर्वितव्यान्
तृतीया
गूर्वितव्येन
गूर्वितव्याभ्याम्
गूर्वितव्यैः
चतुर्थी
गूर्वितव्याय
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
पञ्चमी
गूर्वितव्यात् / गूर्वितव्याद्
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
षष्ठी
गूर्वितव्यस्य
गूर्वितव्ययोः
गूर्वितव्यानाम्
सप्तमी
गूर्वितव्ये
गूर्वितव्ययोः
गूर्वितव्येषु


अन्याः