गूर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्यः
गूर्यौ
गूर्याः
सम्बोधन
गूर्य
गूर्यौ
गूर्याः
द्वितीया
गूर्यम्
गूर्यौ
गूर्यान्
तृतीया
गूर्येण
गूर्याभ्याम्
गूर्यैः
चतुर्थी
गूर्याय
गूर्याभ्याम्
गूर्येभ्यः
पञ्चमी
गूर्यात् / गूर्याद्
गूर्याभ्याम्
गूर्येभ्यः
षष्ठी
गूर्यस्य
गूर्ययोः
गूर्याणाम्
सप्तमी
गूर्ये
गूर्ययोः
गूर्येषु
 
एक
द्वि
बहु
प्रथमा
गूर्यः
गूर्यौ
गूर्याः
सम्बोधन
गूर्य
गूर्यौ
गूर्याः
द्वितीया
गूर्यम्
गूर्यौ
गूर्यान्
तृतीया
गूर्येण
गूर्याभ्याम्
गूर्यैः
चतुर्थी
गूर्याय
गूर्याभ्याम्
गूर्येभ्यः
पञ्चमी
गूर्यात् / गूर्याद्
गूर्याभ्याम्
गूर्येभ्यः
षष्ठी
गूर्यस्य
गूर्ययोः
गूर्याणाम्
सप्तमी
गूर्ये
गूर्ययोः
गूर्येषु


अन्याः