गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्द्यते
गुर्द्येते
गुर्द्यन्ते
मध्यम
गुर्द्यसे
गुर्द्येथे
गुर्द्यध्वे
उत्तम
गुर्द्ये
गुर्द्यावहे
गुर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूवे / गुर्दांबभूवे / गुर्दामाहे
गुर्दाञ्चक्राते / गुर्दांचक्राते / गुर्दाम्बभूवाते / गुर्दांबभूवाते / गुर्दामासाते
गुर्दाञ्चक्रिरे / गुर्दांचक्रिरे / गुर्दाम्बभूविरे / गुर्दांबभूविरे / गुर्दामासिरे
मध्यम
गुर्दाञ्चकृषे / गुर्दांचकृषे / गुर्दाम्बभूविषे / गुर्दांबभूविषे / गुर्दामासिषे
गुर्दाञ्चक्राथे / गुर्दांचक्राथे / गुर्दाम्बभूवाथे / गुर्दांबभूवाथे / गुर्दामासाथे
गुर्दाञ्चकृढ्वे / गुर्दांचकृढ्वे / गुर्दाम्बभूविध्वे / गुर्दांबभूविध्वे / गुर्दाम्बभूविढ्वे / गुर्दांबभूविढ्वे / गुर्दामासिध्वे
उत्तम
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूवे / गुर्दांबभूवे / गुर्दामाहे
गुर्दाञ्चकृवहे / गुर्दांचकृवहे / गुर्दाम्बभूविवहे / गुर्दांबभूविवहे / गुर्दामासिवहे
गुर्दाञ्चकृमहे / गुर्दांचकृमहे / गुर्दाम्बभूविमहे / गुर्दांबभूविमहे / गुर्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दिता
गुर्दितारौ
गुर्दितारः
मध्यम
गुर्दितासे
गुर्दितासाथे
गुर्दिताध्वे
उत्तम
गुर्दिताहे
गुर्दितास्वहे
गुर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दिष्यते
गुर्दिष्येते
गुर्दिष्यन्ते
मध्यम
गुर्दिष्यसे
गुर्दिष्येथे
गुर्दिष्यध्वे
उत्तम
गुर्दिष्ये
गुर्दिष्यावहे
गुर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्द्यताम्
गुर्द्येताम्
गुर्द्यन्ताम्
मध्यम
गुर्द्यस्व
गुर्द्येथाम्
गुर्द्यध्वम्
उत्तम
गुर्द्यै
गुर्द्यावहै
गुर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्द्यत
अगुर्द्येताम्
अगुर्द्यन्त
मध्यम
अगुर्द्यथाः
अगुर्द्येथाम्
अगुर्द्यध्वम्
उत्तम
अगुर्द्ये
अगुर्द्यावहि
अगुर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्द्येत
गुर्द्येयाताम्
गुर्द्येरन्
मध्यम
गुर्द्येथाः
गुर्द्येयाथाम्
गुर्द्येध्वम्
उत्तम
गुर्द्येय
गुर्द्येवहि
गुर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दिषीष्ट
गुर्दिषीयास्ताम्
गुर्दिषीरन्
मध्यम
गुर्दिषीष्ठाः
गुर्दिषीयास्थाम्
गुर्दिषीध्वम्
उत्तम
गुर्दिषीय
गुर्दिषीवहि
गुर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्दि
अगुर्दिषाताम्
अगुर्दिषत
मध्यम
अगुर्दिष्ठाः
अगुर्दिषाथाम्
अगुर्दिढ्वम्
उत्तम
अगुर्दिषि
अगुर्दिष्वहि
अगुर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्दिष्यत
अगुर्दिष्येताम्
अगुर्दिष्यन्त
मध्यम
अगुर्दिष्यथाः
अगुर्दिष्येथाम्
अगुर्दिष्यध्वम्
उत्तम
अगुर्दिष्ये
अगुर्दिष्यावहि
अगुर्दिष्यामहि