गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दते
गुर्देते
गुर्दन्ते
मध्यम
गुर्दसे
गुर्देथे
गुर्दध्वे
उत्तम
गुर्दे
गुर्दावहे
गुर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चक्राते / गुर्दांचक्राते / गुर्दाम्बभूवतुः / गुर्दांबभूवतुः / गुर्दामासतुः
गुर्दाञ्चक्रिरे / गुर्दांचक्रिरे / गुर्दाम्बभूवुः / गुर्दांबभूवुः / गुर्दामासुः
मध्यम
गुर्दाञ्चकृषे / गुर्दांचकृषे / गुर्दाम्बभूविथ / गुर्दांबभूविथ / गुर्दामासिथ
गुर्दाञ्चक्राथे / गुर्दांचक्राथे / गुर्दाम्बभूवथुः / गुर्दांबभूवथुः / गुर्दामासथुः
गुर्दाञ्चकृढ्वे / गुर्दांचकृढ्वे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
उत्तम
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चकृवहे / गुर्दांचकृवहे / गुर्दाम्बभूविव / गुर्दांबभूविव / गुर्दामासिव
गुर्दाञ्चकृमहे / गुर्दांचकृमहे / गुर्दाम्बभूविम / गुर्दांबभूविम / गुर्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दिता
गुर्दितारौ
गुर्दितारः
मध्यम
गुर्दितासे
गुर्दितासाथे
गुर्दिताध्वे
उत्तम
गुर्दिताहे
गुर्दितास्वहे
गुर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दिष्यते
गुर्दिष्येते
गुर्दिष्यन्ते
मध्यम
गुर्दिष्यसे
गुर्दिष्येथे
गुर्दिष्यध्वे
उत्तम
गुर्दिष्ये
गुर्दिष्यावहे
गुर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दताम्
गुर्देताम्
गुर्दन्ताम्
मध्यम
गुर्दस्व
गुर्देथाम्
गुर्दध्वम्
उत्तम
गुर्दै
गुर्दावहै
गुर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्दत
अगुर्देताम्
अगुर्दन्त
मध्यम
अगुर्दथाः
अगुर्देथाम्
अगुर्दध्वम्
उत्तम
अगुर्दे
अगुर्दावहि
अगुर्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्देत
गुर्देयाताम्
गुर्देरन्
मध्यम
गुर्देथाः
गुर्देयाथाम्
गुर्देध्वम्
उत्तम
गुर्देय
गुर्देवहि
गुर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दिषीष्ट
गुर्दिषीयास्ताम्
गुर्दिषीरन्
मध्यम
गुर्दिषीष्ठाः
गुर्दिषीयास्थाम्
गुर्दिषीध्वम्
उत्तम
गुर्दिषीय
गुर्दिषीवहि
गुर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्दिष्ट
अगुर्दिषाताम्
अगुर्दिषत
मध्यम
अगुर्दिष्ठाः
अगुर्दिषाथाम्
अगुर्दिढ्वम्
उत्तम
अगुर्दिषि
अगुर्दिष्वहि
अगुर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्दिष्यत
अगुर्दिष्येताम्
अगुर्दिष्यन्त
मध्यम
अगुर्दिष्यथाः
अगुर्दिष्येथाम्
अगुर्दिष्यध्वम्
उत्तम
अगुर्दिष्ये
अगुर्दिष्यावहि
अगुर्दिष्यामहि