गूर्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्द्यः
गूर्द्यौ
गूर्द्याः
सम्बोधन
गूर्द्य
गूर्द्यौ
गूर्द्याः
द्वितीया
गूर्द्यम्
गूर्द्यौ
गूर्द्यान्
तृतीया
गूर्द्येन
गूर्द्याभ्याम्
गूर्द्यैः
चतुर्थी
गूर्द्याय
गूर्द्याभ्याम्
गूर्द्येभ्यः
पञ्चमी
गूर्द्यात् / गूर्द्याद्
गूर्द्याभ्याम्
गूर्द्येभ्यः
षष्ठी
गूर्द्यस्य
गूर्द्ययोः
गूर्द्यानाम्
सप्तमी
गूर्द्ये
गूर्द्ययोः
गूर्द्येषु
 
एक
द्वि
बहु
प्रथमा
गूर्द्यः
गूर्द्यौ
गूर्द्याः
सम्बोधन
गूर्द्य
गूर्द्यौ
गूर्द्याः
द्वितीया
गूर्द्यम्
गूर्द्यौ
गूर्द्यान्
तृतीया
गूर्द्येन
गूर्द्याभ्याम्
गूर्द्यैः
चतुर्थी
गूर्द्याय
गूर्द्याभ्याम्
गूर्द्येभ्यः
पञ्चमी
गूर्द्यात् / गूर्द्याद्
गूर्द्याभ्याम्
गूर्द्येभ्यः
षष्ठी
गूर्द्यस्य
गूर्द्ययोः
गूर्द्यानाम्
सप्तमी
गूर्द्ये
गूर्द्ययोः
गूर्द्येषु


अन्याः