गूर्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्दितः
गूर्दितौ
गूर्दिताः
सम्बोधन
गूर्दित
गूर्दितौ
गूर्दिताः
द्वितीया
गूर्दितम्
गूर्दितौ
गूर्दितान्
तृतीया
गूर्दितेन
गूर्दिताभ्याम्
गूर्दितैः
चतुर्थी
गूर्दिताय
गूर्दिताभ्याम्
गूर्दितेभ्यः
पञ्चमी
गूर्दितात् / गूर्दिताद्
गूर्दिताभ्याम्
गूर्दितेभ्यः
षष्ठी
गूर्दितस्य
गूर्दितयोः
गूर्दितानाम्
सप्तमी
गूर्दिते
गूर्दितयोः
गूर्दितेषु
 
एक
द्वि
बहु
प्रथमा
गूर्दितः
गूर्दितौ
गूर्दिताः
सम्बोधन
गूर्दित
गूर्दितौ
गूर्दिताः
द्वितीया
गूर्दितम्
गूर्दितौ
गूर्दितान्
तृतीया
गूर्दितेन
गूर्दिताभ्याम्
गूर्दितैः
चतुर्थी
गूर्दिताय
गूर्दिताभ्याम्
गूर्दितेभ्यः
पञ्चमी
गूर्दितात् / गूर्दिताद्
गूर्दिताभ्याम्
गूर्दितेभ्यः
षष्ठी
गूर्दितस्य
गूर्दितयोः
गूर्दितानाम्
सप्तमी
गूर्दिते
गूर्दितयोः
गूर्दितेषु


अन्याः