गूर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्णः
गूर्णौ
गूर्णाः
सम्बोधन
गूर्ण
गूर्णौ
गूर्णाः
द्वितीया
गूर्णम्
गूर्णौ
गूर्णान्
तृतीया
गूर्णेन
गूर्णाभ्याम्
गूर्णैः
चतुर्थी
गूर्णाय
गूर्णाभ्याम्
गूर्णेभ्यः
पञ्चमी
गूर्णात् / गूर्णाद्
गूर्णाभ्याम्
गूर्णेभ्यः
षष्ठी
गूर्णस्य
गूर्णयोः
गूर्णानाम्
सप्तमी
गूर्णे
गूर्णयोः
गूर्णेषु
 
एक
द्वि
बहु
प्रथमा
गूर्णः
गूर्णौ
गूर्णाः
सम्बोधन
गूर्ण
गूर्णौ
गूर्णाः
द्वितीया
गूर्णम्
गूर्णौ
गूर्णान्
तृतीया
गूर्णेन
गूर्णाभ्याम्
गूर्णैः
चतुर्थी
गूर्णाय
गूर्णाभ्याम्
गूर्णेभ्यः
पञ्चमी
गूर्णात् / गूर्णाद्
गूर्णाभ्याम्
गूर्णेभ्यः
षष्ठी
गूर्णस्य
गूर्णयोः
गूर्णानाम्
सप्तमी
गूर्णे
गूर्णयोः
गूर्णेषु


अन्याः