गूरित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूरितः
गूरितौ
गूरिताः
सम्बोधन
गूरित
गूरितौ
गूरिताः
द्वितीया
गूरितम्
गूरितौ
गूरितान्
तृतीया
गूरितेन
गूरिताभ्याम्
गूरितैः
चतुर्थी
गूरिताय
गूरिताभ्याम्
गूरितेभ्यः
पञ्चमी
गूरितात् / गूरिताद्
गूरिताभ्याम्
गूरितेभ्यः
षष्ठी
गूरितस्य
गूरितयोः
गूरितानाम्
सप्तमी
गूरिते
गूरितयोः
गूरितेषु
 
एक
द्वि
बहु
प्रथमा
गूरितः
गूरितौ
गूरिताः
सम्बोधन
गूरित
गूरितौ
गूरिताः
द्वितीया
गूरितम्
गूरितौ
गूरितान्
तृतीया
गूरितेन
गूरिताभ्याम्
गूरितैः
चतुर्थी
गूरिताय
गूरिताभ्याम्
गूरितेभ्यः
पञ्चमी
गूरितात् / गूरिताद्
गूरिताभ्याम्
गूरितेभ्यः
षष्ठी
गूरितस्य
गूरितयोः
गूरितानाम्
सप्तमी
गूरिते
गूरितयोः
गूरितेषु


अन्याः