गूरयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूरयितव्यः
गूरयितव्यौ
गूरयितव्याः
सम्बोधन
गूरयितव्य
गूरयितव्यौ
गूरयितव्याः
द्वितीया
गूरयितव्यम्
गूरयितव्यौ
गूरयितव्यान्
तृतीया
गूरयितव्येन
गूरयितव्याभ्याम्
गूरयितव्यैः
चतुर्थी
गूरयितव्याय
गूरयितव्याभ्याम्
गूरयितव्येभ्यः
पञ्चमी
गूरयितव्यात् / गूरयितव्याद्
गूरयितव्याभ्याम्
गूरयितव्येभ्यः
षष्ठी
गूरयितव्यस्य
गूरयितव्ययोः
गूरयितव्यानाम्
सप्तमी
गूरयितव्ये
गूरयितव्ययोः
गूरयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गूरयितव्यः
गूरयितव्यौ
गूरयितव्याः
सम्बोधन
गूरयितव्य
गूरयितव्यौ
गूरयितव्याः
द्वितीया
गूरयितव्यम्
गूरयितव्यौ
गूरयितव्यान्
तृतीया
गूरयितव्येन
गूरयितव्याभ्याम्
गूरयितव्यैः
चतुर्थी
गूरयितव्याय
गूरयितव्याभ्याम्
गूरयितव्येभ्यः
पञ्चमी
गूरयितव्यात् / गूरयितव्याद्
गूरयितव्याभ्याम्
गूरयितव्येभ्यः
षष्ठी
गूरयितव्यस्य
गूरयितव्ययोः
गूरयितव्यानाम्
सप्तमी
गूरयितव्ये
गूरयितव्ययोः
गूरयितव्येषु


अन्याः