गून शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूनः
गूनौ
गूनाः
सम्बोधन
गून
गूनौ
गूनाः
द्वितीया
गूनम्
गूनौ
गूनान्
तृतीया
गूनेन
गूनाभ्याम्
गूनैः
चतुर्थी
गूनाय
गूनाभ्याम्
गूनेभ्यः
पञ्चमी
गूनात् / गूनाद्
गूनाभ्याम्
गूनेभ्यः
षष्ठी
गूनस्य
गूनयोः
गूनानाम्
सप्तमी
गूने
गूनयोः
गूनेषु
 
एक
द्वि
बहु
प्रथमा
गूनः
गूनौ
गूनाः
सम्बोधन
गून
गूनौ
गूनाः
द्वितीया
गूनम्
गूनौ
गूनान्
तृतीया
गूनेन
गूनाभ्याम्
गूनैः
चतुर्थी
गूनाय
गूनाभ्याम्
गूनेभ्यः
पञ्चमी
गूनात् / गूनाद्
गूनाभ्याम्
गूनेभ्यः
षष्ठी
गूनस्य
गूनयोः
गूनानाम्
सप्तमी
गूने
गूनयोः
गूनेषु


अन्याः