गुलिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुलिकः
गुलिकौ
गुलिकाः
सम्बोधन
गुलिक
गुलिकौ
गुलिकाः
द्वितीया
गुलिकम्
गुलिकौ
गुलिकान्
तृतीया
गुलिकेन
गुलिकाभ्याम्
गुलिकैः
चतुर्थी
गुलिकाय
गुलिकाभ्याम्
गुलिकेभ्यः
पञ्चमी
गुलिकात् / गुलिकाद्
गुलिकाभ्याम्
गुलिकेभ्यः
षष्ठी
गुलिकस्य
गुलिकयोः
गुलिकानाम्
सप्तमी
गुलिके
गुलिकयोः
गुलिकेषु
 
एक
द्वि
बहु
प्रथमा
गुलिकः
गुलिकौ
गुलिकाः
सम्बोधन
गुलिक
गुलिकौ
गुलिकाः
द्वितीया
गुलिकम्
गुलिकौ
गुलिकान्
तृतीया
गुलिकेन
गुलिकाभ्याम्
गुलिकैः
चतुर्थी
गुलिकाय
गुलिकाभ्याम्
गुलिकेभ्यः
पञ्चमी
गुलिकात् / गुलिकाद्
गुलिकाभ्याम्
गुलिकेभ्यः
षष्ठी
गुलिकस्य
गुलिकयोः
गुलिकानाम्
सप्तमी
गुलिके
गुलिकयोः
गुलिकेषु


अन्याः