गुर्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुर्दितः
गुर्दितौ
गुर्दिताः
सम्बोधन
गुर्दित
गुर्दितौ
गुर्दिताः
द्वितीया
गुर्दितम्
गुर्दितौ
गुर्दितान्
तृतीया
गुर्दितेन
गुर्दिताभ्याम्
गुर्दितैः
चतुर्थी
गुर्दिताय
गुर्दिताभ्याम्
गुर्दितेभ्यः
पञ्चमी
गुर्दितात् / गुर्दिताद्
गुर्दिताभ्याम्
गुर्दितेभ्यः
षष्ठी
गुर्दितस्य
गुर्दितयोः
गुर्दितानाम्
सप्तमी
गुर्दिते
गुर्दितयोः
गुर्दितेषु
 
एक
द्वि
बहु
प्रथमा
गुर्दितः
गुर्दितौ
गुर्दिताः
सम्बोधन
गुर्दित
गुर्दितौ
गुर्दिताः
द्वितीया
गुर्दितम्
गुर्दितौ
गुर्दितान्
तृतीया
गुर्दितेन
गुर्दिताभ्याम्
गुर्दितैः
चतुर्थी
गुर्दिताय
गुर्दिताभ्याम्
गुर्दितेभ्यः
पञ्चमी
गुर्दितात् / गुर्दिताद्
गुर्दिताभ्याम्
गुर्दितेभ्यः
षष्ठी
गुर्दितस्य
गुर्दितयोः
गुर्दितानाम्
सप्तमी
गुर्दिते
गुर्दितयोः
गुर्दितेषु


अन्याः