गुर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुर्दितव्यः
गुर्दितव्यौ
गुर्दितव्याः
सम्बोधन
गुर्दितव्य
गुर्दितव्यौ
गुर्दितव्याः
द्वितीया
गुर्दितव्यम्
गुर्दितव्यौ
गुर्दितव्यान्
तृतीया
गुर्दितव्येन
गुर्दितव्याभ्याम्
गुर्दितव्यैः
चतुर्थी
गुर्दितव्याय
गुर्दितव्याभ्याम्
गुर्दितव्येभ्यः
पञ्चमी
गुर्दितव्यात् / गुर्दितव्याद्
गुर्दितव्याभ्याम्
गुर्दितव्येभ्यः
षष्ठी
गुर्दितव्यस्य
गुर्दितव्ययोः
गुर्दितव्यानाम्
सप्तमी
गुर्दितव्ये
गुर्दितव्ययोः
गुर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
गुर्दितव्यः
गुर्दितव्यौ
गुर्दितव्याः
सम्बोधन
गुर्दितव्य
गुर्दितव्यौ
गुर्दितव्याः
द्वितीया
गुर्दितव्यम्
गुर्दितव्यौ
गुर्दितव्यान्
तृतीया
गुर्दितव्येन
गुर्दितव्याभ्याम्
गुर्दितव्यैः
चतुर्थी
गुर्दितव्याय
गुर्दितव्याभ्याम्
गुर्दितव्येभ्यः
पञ्चमी
गुर्दितव्यात् / गुर्दितव्याद्
गुर्दितव्याभ्याम्
गुर्दितव्येभ्यः
षष्ठी
गुर्दितव्यस्य
गुर्दितव्ययोः
गुर्दितव्यानाम्
सप्तमी
गुर्दितव्ये
गुर्दितव्ययोः
गुर्दितव्येषु


अन्याः