गुर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुर्दनीयः
गुर्दनीयौ
गुर्दनीयाः
सम्बोधन
गुर्दनीय
गुर्दनीयौ
गुर्दनीयाः
द्वितीया
गुर्दनीयम्
गुर्दनीयौ
गुर्दनीयान्
तृतीया
गुर्दनीयेन
गुर्दनीयाभ्याम्
गुर्दनीयैः
चतुर्थी
गुर्दनीयाय
गुर्दनीयाभ्याम्
गुर्दनीयेभ्यः
पञ्चमी
गुर्दनीयात् / गुर्दनीयाद्
गुर्दनीयाभ्याम्
गुर्दनीयेभ्यः
षष्ठी
गुर्दनीयस्य
गुर्दनीययोः
गुर्दनीयानाम्
सप्तमी
गुर्दनीये
गुर्दनीययोः
गुर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
गुर्दनीयः
गुर्दनीयौ
गुर्दनीयाः
सम्बोधन
गुर्दनीय
गुर्दनीयौ
गुर्दनीयाः
द्वितीया
गुर्दनीयम्
गुर्दनीयौ
गुर्दनीयान्
तृतीया
गुर्दनीयेन
गुर्दनीयाभ्याम्
गुर्दनीयैः
चतुर्थी
गुर्दनीयाय
गुर्दनीयाभ्याम्
गुर्दनीयेभ्यः
पञ्चमी
गुर्दनीयात् / गुर्दनीयाद्
गुर्दनीयाभ्याम्
गुर्दनीयेभ्यः
षष्ठी
गुर्दनीयस्य
गुर्दनीययोः
गुर्दनीयानाम्
सप्तमी
गुर्दनीये
गुर्दनीययोः
गुर्दनीयेषु


अन्याः