गुरुवासर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुरुवासरः
गुरुवासरौ
गुरुवासराः
सम्बोधन
गुरुवासर
गुरुवासरौ
गुरुवासराः
द्वितीया
गुरुवासरम्
गुरुवासरौ
गुरुवासरान्
तृतीया
गुरुवासरेण
गुरुवासराभ्याम्
गुरुवासरैः
चतुर्थी
गुरुवासराय
गुरुवासराभ्याम्
गुरुवासरेभ्यः
पञ्चमी
गुरुवासरात् / गुरुवासराद्
गुरुवासराभ्याम्
गुरुवासरेभ्यः
षष्ठी
गुरुवासरस्य
गुरुवासरयोः
गुरुवासराणाम्
सप्तमी
गुरुवासरे
गुरुवासरयोः
गुरुवासरेषु
 
एक
द्वि
बहु
प्रथमा
गुरुवासरः
गुरुवासरौ
गुरुवासराः
सम्बोधन
गुरुवासर
गुरुवासरौ
गुरुवासराः
द्वितीया
गुरुवासरम्
गुरुवासरौ
गुरुवासरान्
तृतीया
गुरुवासरेण
गुरुवासराभ्याम्
गुरुवासरैः
चतुर्थी
गुरुवासराय
गुरुवासराभ्याम्
गुरुवासरेभ्यः
पञ्चमी
गुरुवासरात् / गुरुवासराद्
गुरुवासराभ्याम्
गुरुवासरेभ्यः
षष्ठी
गुरुवासरस्य
गुरुवासरयोः
गुरुवासराणाम्
सप्तमी
गुरुवासरे
गुरुवासरयोः
गुरुवासरेषु