गुरमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुरमाणः
गुरमाणौ
गुरमाणाः
सम्बोधन
गुरमाण
गुरमाणौ
गुरमाणाः
द्वितीया
गुरमाणम्
गुरमाणौ
गुरमाणान्
तृतीया
गुरमाणेन
गुरमाणाभ्याम्
गुरमाणैः
चतुर्थी
गुरमाणाय
गुरमाणाभ्याम्
गुरमाणेभ्यः
पञ्चमी
गुरमाणात् / गुरमाणाद्
गुरमाणाभ्याम्
गुरमाणेभ्यः
षष्ठी
गुरमाणस्य
गुरमाणयोः
गुरमाणानाम्
सप्तमी
गुरमाणे
गुरमाणयोः
गुरमाणेषु
 
एक
द्वि
बहु
प्रथमा
गुरमाणः
गुरमाणौ
गुरमाणाः
सम्बोधन
गुरमाण
गुरमाणौ
गुरमाणाः
द्वितीया
गुरमाणम्
गुरमाणौ
गुरमाणान्
तृतीया
गुरमाणेन
गुरमाणाभ्याम्
गुरमाणैः
चतुर्थी
गुरमाणाय
गुरमाणाभ्याम्
गुरमाणेभ्यः
पञ्चमी
गुरमाणात् / गुरमाणाद्
गुरमाणाभ्याम्
गुरमाणेभ्यः
षष्ठी
गुरमाणस्य
गुरमाणयोः
गुरमाणानाम्
सप्तमी
गुरमाणे
गुरमाणयोः
गुरमाणेषु


अन्याः