गुप्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुप्तः
गुप्तौ
गुप्ताः
सम्बोधन
गुप्त
गुप्तौ
गुप्ताः
द्वितीया
गुप्तम्
गुप्तौ
गुप्तान्
तृतीया
गुप्तेन
गुप्ताभ्याम्
गुप्तैः
चतुर्थी
गुप्ताय
गुप्ताभ्याम्
गुप्तेभ्यः
पञ्चमी
गुप्तात् / गुप्ताद्
गुप्ताभ्याम्
गुप्तेभ्यः
षष्ठी
गुप्तस्य
गुप्तयोः
गुप्तानाम्
सप्तमी
गुप्ते
गुप्तयोः
गुप्तेषु
 
एक
द्वि
बहु
प्रथमा
गुप्तः
गुप्तौ
गुप्ताः
सम्बोधन
गुप्त
गुप्तौ
गुप्ताः
द्वितीया
गुप्तम्
गुप्तौ
गुप्तान्
तृतीया
गुप्तेन
गुप्ताभ्याम्
गुप्तैः
चतुर्थी
गुप्ताय
गुप्ताभ्याम्
गुप्तेभ्यः
पञ्चमी
गुप्तात् / गुप्ताद्
गुप्ताभ्याम्
गुप्तेभ्यः
षष्ठी
गुप्तस्य
गुप्तयोः
गुप्तानाम्
सप्तमी
गुप्ते
गुप्तयोः
गुप्तेषु


अन्याः