गुधित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुधितः
गुधितौ
गुधिताः
सम्बोधन
गुधित
गुधितौ
गुधिताः
द्वितीया
गुधितम्
गुधितौ
गुधितान्
तृतीया
गुधितेन
गुधिताभ्याम्
गुधितैः
चतुर्थी
गुधिताय
गुधिताभ्याम्
गुधितेभ्यः
पञ्चमी
गुधितात् / गुधिताद्
गुधिताभ्याम्
गुधितेभ्यः
षष्ठी
गुधितस्य
गुधितयोः
गुधितानाम्
सप्तमी
गुधिते
गुधितयोः
गुधितेषु
 
एक
द्वि
बहु
प्रथमा
गुधितः
गुधितौ
गुधिताः
सम्बोधन
गुधित
गुधितौ
गुधिताः
द्वितीया
गुधितम्
गुधितौ
गुधितान्
तृतीया
गुधितेन
गुधिताभ्याम्
गुधितैः
चतुर्थी
गुधिताय
गुधिताभ्याम्
गुधितेभ्यः
पञ्चमी
गुधितात् / गुधिताद्
गुधिताभ्याम्
गुधितेभ्यः
षष्ठी
गुधितस्य
गुधितयोः
गुधितानाम्
सप्तमी
गुधिते
गुधितयोः
गुधितेषु


अन्याः