गुतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुतव्यः
गुतव्यौ
गुतव्याः
सम्बोधन
गुतव्य
गुतव्यौ
गुतव्याः
द्वितीया
गुतव्यम्
गुतव्यौ
गुतव्यान्
तृतीया
गुतव्येन
गुतव्याभ्याम्
गुतव्यैः
चतुर्थी
गुतव्याय
गुतव्याभ्याम्
गुतव्येभ्यः
पञ्चमी
गुतव्यात् / गुतव्याद्
गुतव्याभ्याम्
गुतव्येभ्यः
षष्ठी
गुतव्यस्य
गुतव्ययोः
गुतव्यानाम्
सप्तमी
गुतव्ये
गुतव्ययोः
गुतव्येषु
 
एक
द्वि
बहु
प्रथमा
गुतव्यः
गुतव्यौ
गुतव्याः
सम्बोधन
गुतव्य
गुतव्यौ
गुतव्याः
द्वितीया
गुतव्यम्
गुतव्यौ
गुतव्यान्
तृतीया
गुतव्येन
गुतव्याभ्याम्
गुतव्यैः
चतुर्थी
गुतव्याय
गुतव्याभ्याम्
गुतव्येभ्यः
पञ्चमी
गुतव्यात् / गुतव्याद्
गुतव्याभ्याम्
गुतव्येभ्यः
षष्ठी
गुतव्यस्य
गुतव्ययोः
गुतव्यानाम्
सप्तमी
गुतव्ये
गुतव्ययोः
गुतव्येषु


अन्याः