गुण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुणः
गुणौ
गुणाः
सम्बोधन
गुण
गुणौ
गुणाः
द्वितीया
गुणम्
गुणौ
गुणान्
तृतीया
गुणेन
गुणाभ्याम्
गुणैः
चतुर्थी
गुणाय
गुणाभ्याम्
गुणेभ्यः
पञ्चमी
गुणात् / गुणाद्
गुणाभ्याम्
गुणेभ्यः
षष्ठी
गुणस्य
गुणयोः
गुणानाम्
सप्तमी
गुणे
गुणयोः
गुणेषु
 
एक
द्वि
बहु
प्रथमा
गुणः
गुणौ
गुणाः
सम्बोधन
गुण
गुणौ
गुणाः
द्वितीया
गुणम्
गुणौ
गुणान्
तृतीया
गुणेन
गुणाभ्याम्
गुणैः
चतुर्थी
गुणाय
गुणाभ्याम्
गुणेभ्यः
पञ्चमी
गुणात् / गुणाद्
गुणाभ्याम्
गुणेभ्यः
षष्ठी
गुणस्य
गुणयोः
गुणानाम्
सप्तमी
गुणे
गुणयोः
गुणेषु


अन्याः