गुण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्यः
गुण्यौ
गुण्याः
सम्बोधन
गुण्य
गुण्यौ
गुण्याः
द्वितीया
गुण्यम्
गुण्यौ
गुण्यान्
तृतीया
गुण्येन
गुण्याभ्याम्
गुण्यैः
चतुर्थी
गुण्याय
गुण्याभ्याम्
गुण्येभ्यः
पञ्चमी
गुण्यात् / गुण्याद्
गुण्याभ्याम्
गुण्येभ्यः
षष्ठी
गुण्यस्य
गुण्ययोः
गुण्यानाम्
सप्तमी
गुण्ये
गुण्ययोः
गुण्येषु
 
एक
द्वि
बहु
प्रथमा
गुण्यः
गुण्यौ
गुण्याः
सम्बोधन
गुण्य
गुण्यौ
गुण्याः
द्वितीया
गुण्यम्
गुण्यौ
गुण्यान्
तृतीया
गुण्येन
गुण्याभ्याम्
गुण्यैः
चतुर्थी
गुण्याय
गुण्याभ्याम्
गुण्येभ्यः
पञ्चमी
गुण्यात् / गुण्याद्
गुण्याभ्याम्
गुण्येभ्यः
षष्ठी
गुण्यस्य
गुण्ययोः
गुण्यानाम्
सप्तमी
गुण्ये
गुण्ययोः
गुण्येषु


अन्याः