गुण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डितः
गुण्डितौ
गुण्डिताः
सम्बोधन
गुण्डित
गुण्डितौ
गुण्डिताः
द्वितीया
गुण्डितम्
गुण्डितौ
गुण्डितान्
तृतीया
गुण्डितेन
गुण्डिताभ्याम्
गुण्डितैः
चतुर्थी
गुण्डिताय
गुण्डिताभ्याम्
गुण्डितेभ्यः
पञ्चमी
गुण्डितात् / गुण्डिताद्
गुण्डिताभ्याम्
गुण्डितेभ्यः
षष्ठी
गुण्डितस्य
गुण्डितयोः
गुण्डितानाम्
सप्तमी
गुण्डिते
गुण्डितयोः
गुण्डितेषु
 
एक
द्वि
बहु
प्रथमा
गुण्डितः
गुण्डितौ
गुण्डिताः
सम्बोधन
गुण्डित
गुण्डितौ
गुण्डिताः
द्वितीया
गुण्डितम्
गुण्डितौ
गुण्डितान्
तृतीया
गुण्डितेन
गुण्डिताभ्याम्
गुण्डितैः
चतुर्थी
गुण्डिताय
गुण्डिताभ्याम्
गुण्डितेभ्यः
पञ्चमी
गुण्डितात् / गुण्डिताद्
गुण्डिताभ्याम्
गुण्डितेभ्यः
षष्ठी
गुण्डितस्य
गुण्डितयोः
गुण्डितानाम्
सप्तमी
गुण्डिते
गुण्डितयोः
गुण्डितेषु


अन्याः