गुण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डितव्यः
गुण्डितव्यौ
गुण्डितव्याः
सम्बोधन
गुण्डितव्य
गुण्डितव्यौ
गुण्डितव्याः
द्वितीया
गुण्डितव्यम्
गुण्डितव्यौ
गुण्डितव्यान्
तृतीया
गुण्डितव्येन
गुण्डितव्याभ्याम्
गुण्डितव्यैः
चतुर्थी
गुण्डितव्याय
गुण्डितव्याभ्याम्
गुण्डितव्येभ्यः
पञ्चमी
गुण्डितव्यात् / गुण्डितव्याद्
गुण्डितव्याभ्याम्
गुण्डितव्येभ्यः
षष्ठी
गुण्डितव्यस्य
गुण्डितव्ययोः
गुण्डितव्यानाम्
सप्तमी
गुण्डितव्ये
गुण्डितव्ययोः
गुण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
गुण्डितव्यः
गुण्डितव्यौ
गुण्डितव्याः
सम्बोधन
गुण्डितव्य
गुण्डितव्यौ
गुण्डितव्याः
द्वितीया
गुण्डितव्यम्
गुण्डितव्यौ
गुण्डितव्यान्
तृतीया
गुण्डितव्येन
गुण्डितव्याभ्याम्
गुण्डितव्यैः
चतुर्थी
गुण्डितव्याय
गुण्डितव्याभ्याम्
गुण्डितव्येभ्यः
पञ्चमी
गुण्डितव्यात् / गुण्डितव्याद्
गुण्डितव्याभ्याम्
गुण्डितव्येभ्यः
षष्ठी
गुण्डितव्यस्य
गुण्डितव्ययोः
गुण्डितव्यानाम्
सप्तमी
गुण्डितव्ये
गुण्डितव्ययोः
गुण्डितव्येषु


अन्याः