गुण्डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डयितव्यः
गुण्डयितव्यौ
गुण्डयितव्याः
सम्बोधन
गुण्डयितव्य
गुण्डयितव्यौ
गुण्डयितव्याः
द्वितीया
गुण्डयितव्यम्
गुण्डयितव्यौ
गुण्डयितव्यान्
तृतीया
गुण्डयितव्येन
गुण्डयितव्याभ्याम्
गुण्डयितव्यैः
चतुर्थी
गुण्डयितव्याय
गुण्डयितव्याभ्याम्
गुण्डयितव्येभ्यः
पञ्चमी
गुण्डयितव्यात् / गुण्डयितव्याद्
गुण्डयितव्याभ्याम्
गुण्डयितव्येभ्यः
षष्ठी
गुण्डयितव्यस्य
गुण्डयितव्ययोः
गुण्डयितव्यानाम्
सप्तमी
गुण्डयितव्ये
गुण्डयितव्ययोः
गुण्डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गुण्डयितव्यः
गुण्डयितव्यौ
गुण्डयितव्याः
सम्बोधन
गुण्डयितव्य
गुण्डयितव्यौ
गुण्डयितव्याः
द्वितीया
गुण्डयितव्यम्
गुण्डयितव्यौ
गुण्डयितव्यान्
तृतीया
गुण्डयितव्येन
गुण्डयितव्याभ्याम्
गुण्डयितव्यैः
चतुर्थी
गुण्डयितव्याय
गुण्डयितव्याभ्याम्
गुण्डयितव्येभ्यः
पञ्चमी
गुण्डयितव्यात् / गुण्डयितव्याद्
गुण्डयितव्याभ्याम्
गुण्डयितव्येभ्यः
षष्ठी
गुण्डयितव्यस्य
गुण्डयितव्ययोः
गुण्डयितव्यानाम्
सप्तमी
गुण्डयितव्ये
गुण्डयितव्ययोः
गुण्डयितव्येषु


अन्याः