गुण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डकः
गुण्डकौ
गुण्डकाः
सम्बोधन
गुण्डक
गुण्डकौ
गुण्डकाः
द्वितीया
गुण्डकम्
गुण्डकौ
गुण्डकान्
तृतीया
गुण्डकेन
गुण्डकाभ्याम्
गुण्डकैः
चतुर्थी
गुण्डकाय
गुण्डकाभ्याम्
गुण्डकेभ्यः
पञ्चमी
गुण्डकात् / गुण्डकाद्
गुण्डकाभ्याम्
गुण्डकेभ्यः
षष्ठी
गुण्डकस्य
गुण्डकयोः
गुण्डकानाम्
सप्तमी
गुण्डके
गुण्डकयोः
गुण्डकेषु
 
एक
द्वि
बहु
प्रथमा
गुण्डकः
गुण्डकौ
गुण्डकाः
सम्बोधन
गुण्डक
गुण्डकौ
गुण्डकाः
द्वितीया
गुण्डकम्
गुण्डकौ
गुण्डकान्
तृतीया
गुण्डकेन
गुण्डकाभ्याम्
गुण्डकैः
चतुर्थी
गुण्डकाय
गुण्डकाभ्याम्
गुण्डकेभ्यः
पञ्चमी
गुण्डकात् / गुण्डकाद्
गुण्डकाभ्याम्
गुण्डकेभ्यः
षष्ठी
गुण्डकस्य
गुण्डकयोः
गुण्डकानाम्
सप्तमी
गुण्डके
गुण्डकयोः
गुण्डकेषु


अन्याः