गुण्ठ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठ्यः
गुण्ठ्यौ
गुण्ठ्याः
सम्बोधन
गुण्ठ्य
गुण्ठ्यौ
गुण्ठ्याः
द्वितीया
गुण्ठ्यम्
गुण्ठ्यौ
गुण्ठ्यान्
तृतीया
गुण्ठ्येन
गुण्ठ्याभ्याम्
गुण्ठ्यैः
चतुर्थी
गुण्ठ्याय
गुण्ठ्याभ्याम्
गुण्ठ्येभ्यः
पञ्चमी
गुण्ठ्यात् / गुण्ठ्याद्
गुण्ठ्याभ्याम्
गुण्ठ्येभ्यः
षष्ठी
गुण्ठ्यस्य
गुण्ठ्ययोः
गुण्ठ्यानाम्
सप्तमी
गुण्ठ्ये
गुण्ठ्ययोः
गुण्ठ्येषु
 
एक
द्वि
बहु
प्रथमा
गुण्ठ्यः
गुण्ठ्यौ
गुण्ठ्याः
सम्बोधन
गुण्ठ्य
गुण्ठ्यौ
गुण्ठ्याः
द्वितीया
गुण्ठ्यम्
गुण्ठ्यौ
गुण्ठ्यान्
तृतीया
गुण्ठ्येन
गुण्ठ्याभ्याम्
गुण्ठ्यैः
चतुर्थी
गुण्ठ्याय
गुण्ठ्याभ्याम्
गुण्ठ्येभ्यः
पञ्चमी
गुण्ठ्यात् / गुण्ठ्याद्
गुण्ठ्याभ्याम्
गुण्ठ्येभ्यः
षष्ठी
गुण्ठ्यस्य
गुण्ठ्ययोः
गुण्ठ्यानाम्
सप्तमी
गुण्ठ्ये
गुण्ठ्ययोः
गुण्ठ्येषु


अन्याः