गुण्ठयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्ठयितव्यः
गुण्ठयितव्यौ
गुण्ठयितव्याः
सम्बोधन
गुण्ठयितव्य
गुण्ठयितव्यौ
गुण्ठयितव्याः
द्वितीया
गुण्ठयितव्यम्
गुण्ठयितव्यौ
गुण्ठयितव्यान्
तृतीया
गुण्ठयितव्येन
गुण्ठयितव्याभ्याम्
गुण्ठयितव्यैः
चतुर्थी
गुण्ठयितव्याय
गुण्ठयितव्याभ्याम्
गुण्ठयितव्येभ्यः
पञ्चमी
गुण्ठयितव्यात् / गुण्ठयितव्याद्
गुण्ठयितव्याभ्याम्
गुण्ठयितव्येभ्यः
षष्ठी
गुण्ठयितव्यस्य
गुण्ठयितव्ययोः
गुण्ठयितव्यानाम्
सप्तमी
गुण्ठयितव्ये
गुण्ठयितव्ययोः
गुण्ठयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गुण्ठयितव्यः
गुण्ठयितव्यौ
गुण्ठयितव्याः
सम्बोधन
गुण्ठयितव्य
गुण्ठयितव्यौ
गुण्ठयितव्याः
द्वितीया
गुण्ठयितव्यम्
गुण्ठयितव्यौ
गुण्ठयितव्यान्
तृतीया
गुण्ठयितव्येन
गुण्ठयितव्याभ्याम्
गुण्ठयितव्यैः
चतुर्थी
गुण्ठयितव्याय
गुण्ठयितव्याभ्याम्
गुण्ठयितव्येभ्यः
पञ्चमी
गुण्ठयितव्यात् / गुण्ठयितव्याद्
गुण्ठयितव्याभ्याम्
गुण्ठयितव्येभ्यः
षष्ठी
गुण्ठयितव्यस्य
गुण्ठयितव्ययोः
गुण्ठयितव्यानाम्
सप्तमी
गुण्ठयितव्ये
गुण्ठयितव्ययोः
गुण्ठयितव्येषु


अन्याः