गुणायन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुणायनः
गुणायनौ
गुणायनाः
सम्बोधन
गुणायन
गुणायनौ
गुणायनाः
द्वितीया
गुणायनम्
गुणायनौ
गुणायनान्
तृतीया
गुणायनेन
गुणायनाभ्याम्
गुणायनैः
चतुर्थी
गुणायनाय
गुणायनाभ्याम्
गुणायनेभ्यः
पञ्चमी
गुणायनात् / गुणायनाद्
गुणायनाभ्याम्
गुणायनेभ्यः
षष्ठी
गुणायनस्य
गुणायनयोः
गुणायनानाम्
सप्तमी
गुणायने
गुणायनयोः
गुणायनेषु
 
एक
द्वि
बहु
प्रथमा
गुणायनः
गुणायनौ
गुणायनाः
सम्बोधन
गुणायन
गुणायनौ
गुणायनाः
द्वितीया
गुणायनम्
गुणायनौ
गुणायनान्
तृतीया
गुणायनेन
गुणायनाभ्याम्
गुणायनैः
चतुर्थी
गुणायनाय
गुणायनाभ्याम्
गुणायनेभ्यः
पञ्चमी
गुणायनात् / गुणायनाद्
गुणायनाभ्याम्
गुणायनेभ्यः
षष्ठी
गुणायनस्य
गुणायनयोः
गुणायनानाम्
सप्तमी
गुणायने
गुणायनयोः
गुणायनेषु


अन्याः