गुडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुडितव्यः
गुडितव्यौ
गुडितव्याः
सम्बोधन
गुडितव्य
गुडितव्यौ
गुडितव्याः
द्वितीया
गुडितव्यम्
गुडितव्यौ
गुडितव्यान्
तृतीया
गुडितव्येन
गुडितव्याभ्याम्
गुडितव्यैः
चतुर्थी
गुडितव्याय
गुडितव्याभ्याम्
गुडितव्येभ्यः
पञ्चमी
गुडितव्यात् / गुडितव्याद्
गुडितव्याभ्याम्
गुडितव्येभ्यः
षष्ठी
गुडितव्यस्य
गुडितव्ययोः
गुडितव्यानाम्
सप्तमी
गुडितव्ये
गुडितव्ययोः
गुडितव्येषु
 
एक
द्वि
बहु
प्रथमा
गुडितव्यः
गुडितव्यौ
गुडितव्याः
सम्बोधन
गुडितव्य
गुडितव्यौ
गुडितव्याः
द्वितीया
गुडितव्यम्
गुडितव्यौ
गुडितव्यान्
तृतीया
गुडितव्येन
गुडितव्याभ्याम्
गुडितव्यैः
चतुर्थी
गुडितव्याय
गुडितव्याभ्याम्
गुडितव्येभ्यः
पञ्चमी
गुडितव्यात् / गुडितव्याद्
गुडितव्याभ्याम्
गुडितव्येभ्यः
षष्ठी
गुडितव्यस्य
गुडितव्ययोः
गुडितव्यानाम्
सप्तमी
गुडितव्ये
गुडितव्ययोः
गुडितव्येषु


अन्याः