गुडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुडनीयः
गुडनीयौ
गुडनीयाः
सम्बोधन
गुडनीय
गुडनीयौ
गुडनीयाः
द्वितीया
गुडनीयम्
गुडनीयौ
गुडनीयान्
तृतीया
गुडनीयेन
गुडनीयाभ्याम्
गुडनीयैः
चतुर्थी
गुडनीयाय
गुडनीयाभ्याम्
गुडनीयेभ्यः
पञ्चमी
गुडनीयात् / गुडनीयाद्
गुडनीयाभ्याम्
गुडनीयेभ्यः
षष्ठी
गुडनीयस्य
गुडनीययोः
गुडनीयानाम्
सप्तमी
गुडनीये
गुडनीययोः
गुडनीयेषु
 
एक
द्वि
बहु
प्रथमा
गुडनीयः
गुडनीयौ
गुडनीयाः
सम्बोधन
गुडनीय
गुडनीयौ
गुडनीयाः
द्वितीया
गुडनीयम्
गुडनीयौ
गुडनीयान्
तृतीया
गुडनीयेन
गुडनीयाभ्याम्
गुडनीयैः
चतुर्थी
गुडनीयाय
गुडनीयाभ्याम्
गुडनीयेभ्यः
पञ्चमी
गुडनीयात् / गुडनीयाद्
गुडनीयाभ्याम्
गुडनीयेभ्यः
षष्ठी
गुडनीयस्य
गुडनीययोः
गुडनीयानाम्
सप्तमी
गुडनीये
गुडनीययोः
गुडनीयेषु


अन्याः